|
|
asya śrī śiva kilaka mantrasya
auṃ yāgñya valkya ṛṣḥ anuṣtup chandaḥ śrī sadā śivō dēvatā
auṃ tan mahēśāya vidmahē vāgviśuddhāya dīmahī tannō śiva prachodayāt
auṃ tat puruśāya vidmahē mahā dēvāya dhīmahi tannō rudra prachōdayāt
karcharana kritam vā kāyajam karmjam vā śravana nayana jam vā mānasam vā parādham | vihitam vihitam vā sarva mē tat kśamasva jay jay karunābdhe śrī mahadēv śambhō ||
dhyayē nityam mahēśam
rajata giri nibham chāru chandrā vatamsam
parasu mriga
varā bhītihastam prasannam
auṃ hrīm namaḥ śivāya
auṃ hauṃ namaḥ śivāya
|
|