 |

auṃ vāk dēvata
ṛṣḥ
anuṣtup chandaḥ
śrī
pārvati
dēvatā

auṃ
bhagawatyai
ca vidmahē
māhēśwaryai
ca
dhīmahi
tannō
annapūrana
prachōdayāt
auṃ sarwa jīvanya
ca bōjanāya
vidmahē
gowri rakśāya
dhīmahi
tannō
annapūranī
prachōdayāt
auṃ
bhagawatyē
vidmahē
mahēśwaryē
dhīmahi
tannō
annapūranī
prachōdayāt
auṃ kātyāyanyai vidmahē
kanyā kumāryai
dhīmahi
tannō
durgai
prachōdayāt
auṃ girijāya
vidmahē
śivapriyāya
dhīmahi
tannō
durgī
prachōdayāt
auṃ Annapurnayai namaḥ
auṃ Sadapurnayai namaḥ

sindūrāruṇa
vigrahām trinayanām
māṇikya maulisphurat,
tārānāyakaśēkharām
smitamukhīm
āpīnavakṣōruhām,
pāṇibhyāmali
pūrṇa
ratna
jhaṣakam
raktōlpalam
bivhṛtīm
soumyām
ratna ghatastha rakta caraṇām
dhāyēt
parāmambikām

auṃ
aim hrīm
śrīm
klīm
namō
bhagawati mahēśwari
annapūrnē
namaḥ
auṃ hrīm
namō bhagavatī
mahēśwari annapūranē swāḥ
auṃ hrīm
śrīm klīm namō bhagavatyē
mahēśwari
annapūranē swāḥ
auṃ aim klīm
hrīm
auṃ
śakthi
maha
śakthi
śiva
śakthi
sarwa
śakthi
dum durghāyai namaḥ
auṃ dum durghāyai
namaḥ
ஓம் ஐம் க்லீம் ஸ்ரீ்ம் - ஓம் சக்தி மஹா சக்தி சிவ சக்தி சர்வ சக்தி .....
திருவேற்காடு ஸ்ரீ் தேவி கருமாரியம்மனின் அருள் பெருக.....

|

        
  
|
śri
Annapūrnēśwari
Aśtakam
is written by Adi Śankaracharya
Lyrics
http://www.vignanam.org/veda/sree-annapurna-stotram-english.html
audio
https://www.youtube.com/watch?v=Vz5N0l4Di8o
https://www.yōutube.cōm/watch?v=DXVI5xKbdZQ&list=RDiDwADa8pTzQ&index=2
nithyānanda karī varā abhya karī, sōundarya rathnā karī,
nirddhūtāhakila ghōra pavāna karī prathyakśa māhēśwarī
prāleyā
chala vamsha pāvana
kari kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 1 ||
nāna ratna vichitra bhūśana karī, hēmāmbarādambarī,
mukthā hāra vilamba māna vilasa dwakśōja kumbān dharī
kāśmīrā karu vasithā ruchi karī,
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 2 ||
yōgānanda karī ripukśyakarī dharmaika niśtākarī,
chandrarkānala bhasa māna laharī, trilōkya rakśā karī,
sarvaiśwarya samastha vānchithakarī,
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 3 ||
kailāsā chala kandharā laya karī,
gōwrī , umā śānkarī, kaumārī nigamārtha gōchara karī,
auṃkāra
bījākśarī, mōkśa dwāra kavāta pātana karī,
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 4 ||
druṣyā
druṣya
vibhūti
vāhana karī, brhmānda bhandō dharī,
līlā nātaka sūtra
kēlana karī, vijñāna
dīpthan gurī,
śrī viśwēsa mana prasādhana karī,
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 5 ||
ādikṣānta samasta varṇana karī śambho stribhāvākarī
kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī |
svarga dvāra kapāṭa pāṭanakarī
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 6 ||
urvīsarvajayeśvarī
jayakarī mātā kṛpāsāgarī
veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī |
sākṣān mokṣakarī sadā śubhakarī
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 7 ||
devī sarva vicitra-ratna
rucitā dākṣāyiṇī sundarī
vāmā svādupa yodharā priyakarī saubhāgya māheśvarī |
bhaktā bhīṣṭakarī sadā śubhakarī
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 8 ||
candrār kānala-koṭi koṭi-sadṛśī candrāṃśu-bimbādharī
candrār kāgni-samāna-kuṇḍala-dharī candrārka-varṇeśvarī
mālā-pustaka-pāśa sāṅkuśadharī
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 9 ||
kṣatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī
kāśīpurādhīśvarī
bhikṣāṃ dehi kṛpā valambana karī mātā annapūrṇeśvarī
|| 10 ||
annapūrṇe sādā pūrṇe śaṅkara-prāṇa vallabhe |
ṅñāna-vairāgya-siddha yarthaṃ bikbiṃ dehi ca pārvatī || 11 ||
mātā ca pārvatī devī pitā devo maheśvaraḥ |
bāndhavā: śiva bhaktāśca svadeśo bhuva natrayam || 12 ||
sarva-maṅgala-māṅgalye śive sarvārtha-sādhike |
śaraṇye tryambake gauri nārāyaṇi namoஉstu te || 13 ||
http://gayathri24.blogspot.ae/
ஸ்ரீ் அன்னப்பூரணி காயத்ரி
ஓம் சர்வ ஜீவன்ய ச போஜனாய வித்மஹே
கௌரி ரக்ஷாய தீமஹி
தன்னோ அன்னப்பூரணி ப்ரசோதயாத்
தினமும் 108 முறை ஜெபிக்கவும்.
சகல ஜீவன்களுக்கும் உணவளிக்கும்
ஸ்ரீ் அன்னப் பூரணி தாயாரின் அருளை
உலகில் உள்ள அனைத்து ஜீவன்களும்
பெருக!
Sri Anna Poorani Gayathri
auṃ Sarva
Jeevanya cha Bojanaya Vithmahe
Thanno Anna Poorani Prasothayath.