|
|
auṃ gaṇeśa mantra (Rig Veda)
gaṇāānāṁ tvā gaṇapatiṁ havā mahē kaviṁ kavīnām upamaśra vastamam| jyēṣṭha rājaṁ brahmaṇāṁ brahmaṇaspatā naḥ ṣṛṇ-van-nōti bhiḥ sīda sādanam|| mahā ganapathayē namaḥ
https://www.youtube.com/watch?v=HvvUwTaAKLE
auṃ agastiya ṛṣḥ gāyatri chandaha śrī ganapati dēvata
aum ēkadantāya vidmahē vakratundāya dhīmahi tannō danti prachōdayāt
sadā smēra bhāvam śubham vighna rājam kṛupā sāgaram, twam umā nandanam śrī ganādi susēvyam, vibhutwam, śaraṇyam namāmi namāmi śivam skanda dhyēyam
śuklām baradharam viṣṇum śaśivarṇam catur bhujam | prasaṇa vadanam dhyāyēt sarva vighnōpa śāntayē ||
agajā ānana padmārkam gajānana maharnisham | anēka dantham bhaktānām ēkadantam upāsmahē ||
auṃ gam ganapathayē namaḥ
|
|
STARING OF ANY PUJAI
auṃ śuklām baradharam viṣṇum śaśivarṇam catur bhujam |
prasaṇa vadanam dhyāyēt sarva vighnōpa śāntayē ||
śāntākāram bhujaga śayanam padmanābham surēśam
viṣwā dhāram gagana sadruśam mēgha varnam subhāngam
lakśmi kāntam kamalanayanam yogi bhirdhyāna gamyam
vandē viṣṇum bhava bhaya haram sarva lōkaika nātham
auśadam chintayēd viśnum bhōjanam ca janārdhanam
śayanē padmanābham ca vivāhē ca prajāpatim
yuddhē chakradharam dēvam pravāsē ca trivikramam
nārāyanam thanu thyāgē sridharam priya sangamē
duṣwapnē smara gōvindam sankatē madhusūdhanam
kānanē nṛsiṃham ca pāvakē jalaṣāyinam
jala madhyē varāham ca parvathē raghu nandanam
gamanē vāmanam caiva sarva kāryēśu mādhavam
śōda saitāni nāmani prathu ruddhaya yah padēth
sarva pāpa vinir muktō viṣṇu lōkai mahiyati