|
|
ṛṣyamūkācalam (Hill) kundalas only can be seen by your guru Hanuman & Rama meeting
auṃ rāmācandra ṛṣḥ jagatīś ccandaḥ śrī hanumān dēvatā
braḥma ṛṣḥ gāyathri ccandaḥ panca mukha virat hanumān dēvatā
auṃ anjaneyāya vidmahē vāyu putrāya dhīmahi tannō hanumān pracōdayāt
auṃ ānjanēya vidhmahē
auṃ haum hrudayāya namaḥ auṃ hahsaehkaehhraim śirasē swāha auṃ sahkhahhraim śikhāyai vaṣat auṃ hahsaum kavacāya hum auṃ hahsahkhahhraim nētrābyām vauṣat auṃ hahsaum astrāya phat
mūla mantra
haum hahsaehkhaehhraim
saehkhaehhraim haehsaum haehsaehkhraehhraimhaehsaum hanumathae nama
ānjanēya mathi pātalānanam
sri panchamukha hanumān dhyāna slōka
panchasyachutamanēka
vichitra vīryam |
auṃ manōjavam māruta tulya vēgaṃ
jitēndriyaṃ buddhi matām variśtaṃ
śrī rāma dūtaṃ śarnaṃ prapadye
auṃ namō hanumatē sarwa grahān
bhūta bhaviṣyat varttamānān
dūrastha samīpasthān
chindhi chindhi bhindhi bhindhi
sarwa kāla duṣta buddhīn
uccātayōcātaya parabalān
kṣōbhaya kṣōbhaya mama sarwa kāryāṇi
sādhaya sādhaya auṃ namō hanumatē
auṃ hrām hrīm hrūm phat dēhi
auṃ śiva siddḥimh
auṃ hrām auṃ hrīm auṃ hrūm
auṃ hraim auṃ hraum
auṃ hraḥ swāhā
auṃ aim bhrīm hanumatē,
śṛī rām dūtāya namaḥ
|
|
Select an auspicious day and start the mantra by enchanting 108 times on the first day.
Repeat once every day after that.
It is good if someone can keep chastity [penance] for 41 days while enchanting this mantra.
Mrit Sanjivani
"MRIT SANJIVINI MUDRA" for physical or mentail ailments.
Please find below the same mudra and other mudras in the link below:
ānjanēya dyāna slōkah
anjanā nandanam vīram
jānakī sōka nāsanam
kapīśa makśa hanthāram
vandē lankā bhayankaram
ānjanēya madhi pātalānanam
kānchanādri kamanīya vigraham
pārijātha tharu mūla vāsinam
bhāvayāmi bhava mana nandanam
yatra yatra raghu nadā kīrthanam
thathra thathra krudha masthakānjalim
bhāśpa vāri pari pūrna lōchanam
māruthim namatha rakśasānthakam
manōjavam māruda thulya vēgam
jithēndriyam buddhi mathām variśtam
vāthā atmajam vānara yūdha mukhyam
śrī rāma dūtham sirasā namāmi
budhir balam yasō dhairyam
nirbhayathwam arōkadhā
ajādyam vāk paduthwancha
hanūmath smaranāth bhavēth
asādhya sādhaka swamin
asādhyam tawa kim vada
rāma dūta krupā sindhō
Mat kāryam sādhaya prabhō