angaṃ harēḥ pulaka-bhūṣaṇam-āśrayantī bhṛṅgāṅganēva mukulābharaṇaṃ tamālam aṅgīkṛtākhila vibhūtira-pāṅgalīlā māṅgalya-dāstu mama-maṅgala-dēvatāyāḥ ‖1‖
mugdhā muhurvidadhatī vadanē murārēḥ prēmatrapā praṇihitāni-gatāgatāni mālā dṛśōr madhukarīva mahōtpalē yā sā me śriyaṃ diśatu sāgara-saṃbhavāyāḥ ‖2‖
āmīlitākṣa-madhigamya mudā mukundaṃ ānanda-kandam-animēṣa-manaṅga-tantram ākēka-rasthita-kani nikapakṣma-netraṃ bhūtyai bhavēnmama bhujanga-śayānga-nāyāḥ ‖3‖
bāhvantarē madhujitaḥ-śrīta kaustubhē yā hārāvalīva harinīlamayī vibhati kāmapradā bhagavatō (a)ˊpi katākśa-mālā kalyāṇa-māvahatu m kamalāla-yāyāḥ ‖4‖
kālāmbudāli lalitō-rasikaita-bharēḥ dhārādharē sphurati ya tati-danganēvā mātus-samasta jagatām mahanīya-mūrtiḥ bhadrāni mē disatu bhārgava-nandayāyaḥ ‖5‖
prāptam padam prathamataḥ khalu yat-prabhāvāt māngalya-bhāji madhu-māthini manmathēna mayyāpatēta tadiha manthara-mēkṣanardham mandāla sam ca makarālaya kanya-kāyāḥ ‖6‖
viśvā-marēndra-pada-vibhrama-dāna-dakṣam ānanda hētu-radhikam muravid-viṣō (a)ˊpi īṣanniṣī-datu mayī kṣanamī-kṣanārddham indīvarō-dara-sahō-dara-mindirāyaḥ ‖7‖
iṣtā-viśiṣṭha matayō-pi yāyā dayārdra dṛṣtya triviṣtā-papadam sulabham labhantē dṛṣtiḥ prahṛṣta kamalōdara dīptiriṣtām puṣtim kṛśiṣta mama puṣkara vistarāyaḥ ‖8‖
dadyād dayānu-pavanō draviṇāmbu-dhārāṃ asminna-kińcana vihaṅga-śiśau viṣaṇṇe | duṣkarma-gharma-mapanīya cirāya-dūraṃ nārāyaṇa-praṇayinī nayanāmbu-vāhaḥ ‖9‖
gīrdēvatēti garuḍadhvaja-sundarīti śākambharīti śaśi-śekhara-vallabhēti | sṛṣti-sthiti-praḻaya-keḻiṣu-saṃsthitāyāi tasyai namas-tribhuvanaika-gurō-staruṇyai ‖10‖
śrutyai namō'stu śubha-karma-phala-prasūtyai ratyai namō'stu ramaṇīya-guṇārṇa-vāyai | śaktyai namō'stu śatapatra-niketanāyai puṣṭyai namō'stu puruṣottama-vallabhāyai ‖11‖
namō'stu nāḻīka-nibhānanāyai namō'stu dugdhō-dadhi-janmabhūmyai | namō'stu sōmāmṛta-sōdarāyai namō'stu nārāyaṇa-vallabhāyai ‖12‖
namō'stu hemāmbuja-pīṭhikāyai namō'stu bhūmaṇḍala-nāyikāyai | namō'stu dēvādi -dayāparāyai namō'stu śārṅgā-yudha-vallabhāyai ‖13‖
namō'stu devyai bhṛgu-nandanāyai namō'stu viṣṇō-rurasi-sthitāyai | namō'stu lakṣmyai kamalālayāyai namō'stu dāmodara-vallabhāyai ‖14‖
namō'stu kāntyai kamalēkṣaṇāyai namō'stu bhūtyai bhuvana-prasūtyai | namō'stu dēvādibhi-rarcitāyai namō'stu nandātmaja-vallabhāyai ‖15‖
sampatkarāṇi sakalēndriya-nandanāni sāmrājya-dāna-vibhavāni sarōruhākṣi | tvadvanda-nāni duritā-haraṇōdya-tāni māmēva mātara-niśaṃ kalayantu-mānyē ‖16‖
yat kaṭākṣa samupāsanā vidhiḥ sēvakasya sakalārtha sampadaḥ | santanōti-vacanāṅga-mānasaiḥ tvāṃ murāri-hṛdayēśvarīṃ bhajē ‖17‖
sarasija-nilayē sarōja-hastē dhavaḻa-tamāṃ-śuka-gandha-mālya-śōbhē | bhagavati hari-vallabhē-manōjńē tribhuvana-bhūtikari prasīda-maḥyām ‖18‖
digghastibhiḥ kanaka-kuṃbha-mukhā-vasṛṣta svarvāhinī-vimala-cāru-jalat-lutāṅgīm | prātar-namāmi jagatāṃ jananīm-aśeṣa lōkādi-nātha-gṛhiṇīm-amṛtābdhi-putrīm ‖19‖
kamalē kamalākṣa-vallabhē tvaṃ karuṇā-pūra-taraṅgitaira-pāṅgaiḥ | avalōkaya māma-kińcanānāṃ prathamaṃ pātram-akṛtrimaṃ dayāyāḥ ‖20‖
stuvanti yē stutibhir-amūbhir-anvahaṃ trayīmayīṃ tribhuvana-mātaraṃ ramām | guṇādhikā gurutara-bhāgya-bhāginō bhavanti te bhuvi budha-bhāvi-tāśayāḥ ‖21‖
‖ iti śrīmad śaṅkarācārya kṛta śrī kanakadhārā stōtraṃ saṃpūrṇam ‖
Please Note: This stotram has been rendered in standard English transliteration. The longer Sanskrit compound words have been broken up to make chanting easier. Because they have not been broken up according to grammar or meaning, please do not use this document for purposes of translation or interpretation. Also, even though long words have been broken up for ease of learning, they are meant to be chanted in an unbroken stream of sound and breath. Please listen to a recording for the correct pronunciation and rhythm.
|
|