|
|
auṃ nārāyana ṛṣḥ anuṣtup chandaḥ śrī mahā lakṣmī dēvatā
auṃ hrīm śrīm lakṣmiyai hrudayāya namaḥ auṃ hrīm śrīm lakṣmiyai śirasē swāha auṃ hrīm śrīm lakṣmiyai śikhāyai vaṣat auṃ hrīm śrīm lakṣmiyai kavacāya hum auṃ hrīm śrīm lakṣmiyai nētrābyām vauṣat auṃ hrīm śrīm lakṣmiyai astrāya phat
auṃ hrīm śrīm lakṣmiyai anguṣṭāya namaḥ auṃ hrīm śrīm lakṣmiyai tarjjanāya namaḥ auṃ hrīm śrīm lakṣmiyai madhyamāya namaḥ auṃ hrīm śrīm lakṣmiyai anāmikāya namaḥ auṃ hrīm śrīm lakṣmiyai kaniṣṭikāya namaḥ
auṃ mahā lakṣmīyai vidmahē viṣṇu patniyai ca dhīmahi tannō lakṣmī prachodayāt
auṃ mahā dēvaisca vidmahē viṣṇu patniyai ca dhīmahi tannō lakṣmī prachodayāt
auṃ kāntyā kāncana sannibhām himagiri prakhyaiḥ caturbhiḥ gajaiḥ hastōtkshipta hiraṇmaya amṛta ghaṭai rāsicyāmānām śriyam, bibharāṇām varamambuja yugmamabhayam hastai kirīṭōjwalām, kshoumābaddha nitamba bimba
lalitām vandē aravinda sthitām śrī mahalakṣmi (laṣmi) mantra & śrī yantra - Wealth
auṃ śrīm hrīm śrīm kamlē kamlālayei prasīda prasīda aum śrīm hrīm śrīm mahālakṣmiyei namaḥ
aum hrīm śrīm lakṣmibhyō namaḥ
avāhana
auṃ śrī maha lakṣmī dēvim avāhāyāmi
śrī maha lakṣmī dēvatā agacca agacca
vākdēvī vadanāmbujē vasatu mē trailōkya mātā śubhā
|
|
śrī ganēśa dyāna mantra
kāntyā kāncana sannibhām himagiri prakhyaiḥ caturbhiḥ gajaiḥ,
hastōtkshipta hiraṇmaya amṛta ghaṭai rāsicyāmānām śriyam,
bibharāṇām varamambuja yugmamabhayam hastai kirīṭōjwalām,
kshoumābaddha nitamba bimba lalitām vandē aravinda sthitām
34 namas for pushparchana
1. auṃ śrīyai namaḥ
2. auṃ pamāyai namaḥ
3. auṃ prakṛtyai namaḥ
4. auṃ sacwāyai namaḥ
5. auṃ śantāyai namaḥ
6. auṃ cicchaktiravyayāyai namaḥ
7. auṃ kēvalāyai namaḥ
8. auṃ niṣkalāyai namaḥ
9. auṃ śuddhāyai namaḥ
10. auṃ vyāpinyai namaḥ
11. auṃ vyōma vigrahāyai namaḥ
12. auṃ vyōma padma kṛtā dhārāyai namaḥ
13. auṃ parāyai namaḥ
14. auṃ vyōmāyai namaḥ
15. auṃ manōtbhavāyai namaḥ
16. auṃ nirvyōmāyai namaḥ
17. auṃ vyōmāyai namaḥ
18. auṃ madhyasthāyai namaḥ
19. auṃ paṇca vyōmapadāśritāyai namaḥ
20. auṃ acyudāyai namaḥ
21. auṃ vyōmanilayāyai namaḥ
22. auṃ paramānada rūpiṇyai namaḥ
23. auṃ nityaśddhāyai namaḥ
24. auṃ nityatṛvtāyai namaḥ
25. auṃ nirvikārāyai namaḥ
26. auṃ nirīkshaṇāyai namaḥ
27. auṃ jñānaśktyai namaḥ
28. auṃ kartṛśaktyai namaḥ
29. auṃ bhōktṛśaktyai namaḥ
30. auṃ śikhāvahāyai namaḥ
31. auṃ snēhābhāsāyai namaḥ
32. auṃ nirānandāyai namaḥ
33. auṃ vibhūtirvvimalāyai namaḥ
34. auṃ calaāyai namaḥ
avāhana
auṃ śrī maha lakṣmī dēvim avāhāyāmi
śrī maha lakṣmī dēvatā agacca agacca
vākdēvī vadanāmbujē vasatu mē trailōkya mātā śubhā
Om Aavaahidho Bhava
Om Samshthaabidho Bhava
Om Sannidhaa Pitho Bhava
Om Sanniridhoo Bhava
Om Sam Prashaditho Bhava
śrīman kṛpājalanidhe kṛtasarvaloka sarvaṅña śakta natavatsala sarvaśeṣin |
svāmin suśīla sulabhāśrita pārijāta śrīveṅkaṭeśacaraṇau śaraṇaṃ prapadye ||
Oh Lord of maha Lakshmi! You are an ocean of mercy. You pervade all universes.
You are the witness to all things happenings and You are aware of everything.
You are omnipotent. You are the ultimate and residual entity of everything. You
come to the rescue of those, who call out to You in their states of utter
helplessness. You serve as the boon-granting PaarijAthA tree to those, who
surrender themselves at Your sacred feet.