liṅgāṣṭam
bbrahmamurāri surārcita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 1 ||
devamuni pravarārcita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 2 ||
sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 3 ||
kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam |
dakṣa suyaṅńa nināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 4 ||
kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sańcita pāpa vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 5 ||
devagaṇārcita sevita liṅgaṃ
bhāvai-r bhaktibhireva ca liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 6 ||
aṣṭadaḷo pariveṣṭita liṅgaṃ
sarva samudbhava kāraṇa liṅgam |
aṣṭadaridra vināśana liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 7 ||
suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam |
parātparaṃ paramātmaka liṅgaṃ
tat-praṇamāmi sadāśiva liṅgam || 8 ||
liṅgāṣṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivaloka mavāpnoti śivena saha modate ||
kasi
viśvanāthāṣṭakam
gaṅgā
taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī
nirantara vibhūṣita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 1 ||
vācāmagocaramaneka guṇa svarūpaṃ
vāgīśa viṣṇu sura sevita pāda padmaṃ
vāmeṇa vigraha varena kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 2 ||
bhūtādipaṃ bhujaga bhūṣaṇa bhūṣitāṅgaṃ
vyāghrāńjināṃ baradharaṃ, jaṭilaṃ, trinetraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 3 ||
sītāṃśu śobhita kirīṭa virājamānaṃ
bālekṣaṇātala viśoṣita pańcabāṇaṃ
nāgādhipā racita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 4 ||
pańcānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śoka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 5 ||
tejomayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita maprameyaṃ
nāgātmakaṃ sakala niṣkaḷamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 6 ||
āśāṃ
vihāya parihṛtya paraśya nindāṃ
pāpe
rathiṃ ca sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ pareśaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 7 ||
rāgādhi doṣa rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḷābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādham || 8 ||
vārāṇasī pura pate sthavanaṃ śivasya
vyākhyātam aṣṭakamidaṃ paṭhate manuṣya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya deva nilaye labhate ca mokṣam ||
viśvanādhāṣṭakamidaṃ puṇyaṃ yaḥ paṭheḥ śiva sannidhau
śivalokamavāpnoti śivenasaha modate ||
śivāṣṭakam
prabhuṃ prāṇanāthaṃ vibhuṃ viśvanāthaṃ
jagannātha
nāthaṃ sadānanda bhājām |
bhavadbhavya bhūteśvaraṃ bhūtanāthaṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
gaḷe
ruṇḍamālaṃ tanau sarpajālaṃ
mahākāla
kālaṃ gaṇeśādi pālam |
jaṭājūṭa gaṅgottaraṅgai rviśālaṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
mudāmākaraṃ maṇḍanaṃ maṇḍayantaṃ
mahā
maṇḍalaṃ bhasma bhūṣādharaṃ tam |
anādiṃ hyapāraṃ mahā mohamāraṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
vaṭādho nivāsaṃ mahāṭṭāṭṭahāsaṃ
mahāpāpa
nāśaṃ sadā suprakāśam |
girīśaṃ gaṇeśaṃ sureśaṃ maheśaṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
girīndrātmajā saṅgṛhītārdhadehaṃ girau
saṃsthitaṃ
sarvadāpanna geham |
parabrahma brahmādibhir-vandyamānaṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ
padāmbhoja
namrāya kāmaṃ dadānam |
balīvardhamānaṃ surāṇāṃ pradhānaṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
śaraccandra gātraṃ gaṇānandapātraṃ
trinetraṃ
pavitraṃ dhaneśasya mitram |
aparṇā kaḷatraṃ sadā saccaritraṃ,
śivaṃ
śaṅkaraṃ śambhu mīśānamīḍe
haraṃ
sarpahāraṃ citā bhūvihāraṃ bhavaṃ
vedasāraṃ
sadā nirvikāraṃ|
śmaśāne vasantaṃ manojaṃ dahantaṃ,
śivaṃ śaṅkaraṃ śambhu mīśānamīḍe|
bilvāshtakam
tridalam triguNaakaaram trinetram cha
trayaayudham I
trijanmaa paapasanhaaram eka Bilva
shivaarpaNam II 1 II
trishaakhair Bilva patraisha hyaschidrai
komalai shubhai I
shivapoojaam karishyaami eka Bilva
shivaarpaNam II 2 II
akhanda bilvapatreNa poojite
nandikeshware I
shudhyantii sarva paapebhyo eka bilva
shivaarpaNam II 3 II
shaaligram shilaama ekaam vipraaNaam
jaatu arpayet I
somayadnya mahaapuNyam eka bilva
shivaarpaNam II 4 II
dantikotisahasraNi ashwamedha
shataanicha I
kotikanyaa mahaadaanam eka bilva
shivaarpaNam II 5 II
laxmyaa stnam utpanam mahadevasya cha
priyam I
bilva vruksham prayachchhaami eka bilva
shivaarpaNam II 6 II
darshanam bilva vrukshasya sparshanam
paapanaashanam I
aghorapaapa sanhaaram eka bilva
shivaarpaNam II 7 II
moolato brahma roopaaya madhyato Vishnu
roopiNe I
agrataha shiva roopaaya eka bilva
shivaarpaNam II 8 II
bilvashtakam ediam puNyam yaha paThet
shiva sanidhou I
sarva papa vinirmuktaaha shivalokam
avaapnuyaat II 9 II
II eti bilvashtakam sampoorNam II
|