mahiśāsura mardini stōtra
ayi giri nandini, nandita mēdini, visva vinōdini, nandinutē
giri vara vindhya śirōdhini vasini viśnuvilāsini jisnunutē
bhagavati hē śitikaṇthakutumbini bhūrikutumbini bhūrikrutē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
suravaravarśiṇi durdharadharśiṇi durmukhamarśiṇi harśaratē
tribhuvanapōśiṇi śankaratōśiṇi kilbiśamōśiṇi ghōśaratē
danujanirōśiṇi ditisutarōśiṇi durmadaśōśiṇi sindhusutē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi jagadamba madamba kadambavanapriyavāsini hāsaratē
śikhariśirōmaṇi tuṇgahimālaya śringanijālaya madhyagatē
madhumadhurē madhukaitabhaganjini kaitabhabhanjini rāsaratē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi śatakhaṇda vikhaṇditaruṇda vituṇditaśuṇda gajādhipatē
ripugajagaṇda vidāraṇacaṇda parākramaśuṇda mrigādhipatē
nijabhujadaṇda nipātitakhaṇda vipatitamuṇda bhatādhipatē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi raṇadurmadaśatruvadhōdita durdharanirjara śaktibhrutē
caturavicaradhuriiṇamahasiva dutakrita pramathādhipatē
duritaduriihadurāśayadurmati dānavaduta krutāntamatē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi śaraṇāgata vairivadhūvara viiravarābhayadāyakarē
tribhuvanamastaka śūlavirōdhiśiirōdhikritāmala śūlakarē
dumidumitāmara dundubhināda mahōmukhariikrita tigmakarē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi nijahunkriti mātranirākrita dhūmravilōcana dhūmraśatē
samraviśōśita śōṇitabēēja samudbhavaśōṇita biijalatē
śivaśivaśumbhani śumbhamahāhavatarpita bhutapiśācaratē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
dhanuranusangaraṇakśaṇasanga pariśphuradanga naTatkaTakē
kanakapiśanga priśatkaniśanga rasadbhatasringa hatābaTukē
krutacaturanga balakśitiranga ghatadbahuranga raTadbaTukē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
jaya jaya japyajayē jayaśabda parastutitatatpara viśvanutē
jhaṇa jhaṇa jhinjhimijhinkritanūpura sinjitamōhita bhūtapatē
natita natārdhanatiinatanāyaka nātitanātyasugānaratē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi sumanah sumanah sumanah sumanōharakāntiyutē
śrita rajanii rajanii rajanii rajanii rajaniikaravakravrutē
sunayanavibhra marabhra marabhra marabhra marabhra marādhipatē||
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
sahitamahāhava mallamatallika mallitarallaka mallaratē
viracitavallika pallikamallika śrillikabhillika vargavrutē
sita kruta phullisamullasitākruṇtallaja pallavasallalitē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
aviralagaṇda galanmadamēdura mattamatangajarājapatē
tribhuvana bhūśaṇa bhūtakalānidhi rūpapayōnidhirājasutē
ayi sudatiijanalālasamānasa mōhanamanmatharājasutē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
kamaladalāmalakōmala kāntikalākalitāmala bhālatalē
sakalavilāsakalānilayakrama kēlicalatkala hamsakulē
alikulasankula kuvalayamaṇdala maulimiladbakulālikulē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
karamuraliirava viijita kūjita lajjita kōkila manjumatē
militapulinda manōharagunjita ranjitaśailanikunjagatē
nijaguṇabhūta mahāśabariigaṇa sadguṇasambhruta kēlitalē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
katitatapiitadukūlavicitra mayūkhatiraskrita candrarucē
praṇatasurāsura maulimaṇisphuradamśulasannakha candrarucē
jitakanakācala maulipadōrjita nirbharakunjara kumbhakucē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
vijitasahasra karaikasahasra karaikasahasra karaikanutē
krutasuratāraka sangaratāraka sangaratāraka sūnusutē
surathasamādhi samānasamādhi samādhi samādhi sujātaratē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
padakamalam karuṇānilayē varivasyati yōnudinam saśivē
ayi kamalē kamalānilayē kamalānilayah sakatham na bhavēt
tava padamēva param padamityanuśiilayatō mama kim na śivē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
kanakalasatkala sindhujalairanusincinutē guṇarangabhuvam
bhajati sa kim na sacikucakumbha tatiiparirambha sukhānubhavam
tava caraṇam śaraṇam karavāṇi natāmaravāṇi nivāsisivam
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
tava vimalēndukulam vadanēndum alam sakalam nanu kūlayatē
kimu puruhūta puriindumukhiisumukhiibhirasau vimukhiikriyatē
mama tu matam sivanāmadhanē bhavatii kripayā kimuta kriyatē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
ayi mayi diinadayālutayā krupayaiva tvayā bhavitavyamumē
ayi jagatō jananii krupayāsi yathāsi tathaṇumitāsitarē
yaducitamatra bhavatyurariikrutādurutāpa mapākrurutē
jaya jaya hē mahiśāsuramardhini ramyakapardini śailasutē
This song was composed by the great
sage Adi Shankaracharya some time around 810 AD. This song is sung in praise of
Goddess Chamundeshwari and describes the way She destroyed many demons.
|