|
|
auṃ vāma dēva ṛṣḥ gāyatrī cchandaḥ rāhu dēvatā
auṃ kayānaḥ hrudayāya namaḥ auṃ citra ābhuvat śirasē swāhā auṃ ūtī sadā vṛdhaḥ śikhāyai vaṣat auṃ sakhā kavacāya hum auṃ kayāśa ciṣṭhayā nētrābhyām vauṣat auṃ vṛtā astrāya phat
auṃ saimhi-kēyāya vidmahē tamōmayāya dhīmahi tannō rāhuḥ pracōdayāt
nāka dwajāya vidmahē
ardha kāyam mahā vīryam chandrāditya vimarddanam simhikā garbha sambhūtam tam rāhum praṇamāmyaham
anēka rūpa varṇeśca śatha-śōdha sahasraśaḥ ulpāda rūpō jagatām pīdām haratu mē tava
auṃ bhrām bhrīm bhraum saḥ rahavē namaḥ - 36 times
auṃ āyam gauḥ pṛśni-rakramīda sadan mātaram punaḥ pitaram ca priyantuvaḥ auṃ rāhavē namaḥ
auṃ saimhikēyam karālāsyam kouṇḍi-nēyam tamō mayam khadga carma dharam bhīmam nīla simhāsana sthitam aum yō viṣṇu naivāmṛtam pīya mānaḥ chitwā śirō graḥ bhavēna yuktaḥ yōhyarkka candrou grasatē parvva kālē rāhum sadā śaraṇam aham prapadyē
|
|