|
|
auṃ bhardwāja ṛṣḥ triṣtup cchandaḥ śukrō dēvatā
auṃ viśvēdēva ṛṣḥ triṣtup cchandaḥ śukrō vatā
auṃ śuktrantē anyat hrudayāya namaḥ auṃ jayatantē anyat śirasē swāhā auṃ viṣu rūpē ahanī dyouri vāsi śikhāyai vaṣat auṃ viṣwāhi māyā avasi kavacāya hum auṃ swadhāvō bhadrātē pūṣan nētrābhyām vauṣat auṃ iharati rastu astrāya phat
auṃ bhṛgu putrāya vidmahē daityācāryāya dhīmahi tannō śukraḥ pracōdayāt
auṃ bharguvanśtajāya vidmahē śevatvahanaya dīmahi tannō kavi pracōdayāt
auṃ aswadhwajāya vidmahē dhanur hastāya dīmahi tannō śukra pracōdayāt
hima kunda mṛṇālābhām daityānām paramam gurum sarva śāstra pravaktāram tam śukram praṇamāmyaham
daitya mantrī gurustēṣām prāṇa daśca mahā mati viṣamasthāna sumbhūtām pīdām haratu mē kavi
auṃ drām drīm draum saḥ śukrāya namaḥ - 40 times
auṃ drām drim drū saḥ śukrāya namaḥ
aum śum śukrāya namaḥ
auṃ indirāṇī-mā-sunariṣṭha supatnī-mahama-śravam mahyasyā-aparam-cana jarasā-madha-patē-patiḥ auṃ śukrāya namaḥ
prajāpatayē natwa dētānya nyo viswa jatani parita babhuva eth kamasthē juhumasthannō astu vayama syāma pathayō rayinām yām auṃ śanaicarāya namaḥ
auṃ śukram śukla tanum swēta vastrāḍhyam daitya mantriṇam bhārgavam daṇḍa varadam kamaṇḍalwa-aksha-sūtrakam varṣa pradam cintitārthā-anukūlam naya pradhānam vinayāti riktam tam bhārgavam yōga viśuddha swatwam śukram sada śaram aham prapadye
auṃ dandi detya guru swami
shukra shewat chaturbhuja kamandaludhara sada
|
|