Pūrvānga Pūjai
Mantra for Purification
auṃ apavitraḥ pavitrō-vā sarvā-avasthāāṁ gatō-api-vā yasmarēēt puṇḍarīkākṣaṁ sabāḥyā abhyantara-śuciḥ śrī viṣṇu śrī viṣṇu śrī viṣṇu
|
|
Deepa Mantra First light the lamps
śubham karōti kalyānam ārōgyam dhana-sampadaḥ śatru buddhi vināśāya dīpa jyōtir namōstute
dīpa jyōtih param braḥma dīpa jyōtir janardana dīppo haratu mē papam dīpa jyōtir namōstutē
|
![]()
|
Asamanam pańcaratra āchamanam
acccutāya namaḥ (In the Name of the Innumerable Lord) anantāya namaḥ (In the Name of the Infinite Lord) gōvindāya namaḥ (In the name of Lord Govinda)
|
|
Anga vandanam
kēsavā - nārāyanā (Cheeks) mādhavā - gōvindā (Eyes) vishnu - madhusūdhanā (Nose) tṛvikramā -vāmanā (Ears) srīdharā - hṛśikēśā (Shoulders) padmanābha - dāmōdarā (Belly & Head)
|
|
Guru
dhyanam ( With
folded hand chant )
|
|
ganapati dyānam
śuklām baradharam viṣṇum śaśivarṇam catur bhujam prasaṇa vadanam dhyāyēt sarva vighnōpa śāntayē
|
|
prānāyāmam
auṃ bhūḥ auṃ bhuvaḥ ōgum suvaḥ auṃ mahaḥ auṃ janaḥ auṃ tapaḥ ōgum satyam
auṃ tat savitur varēnyam
bhargō dēvasya dīmahī
aumāpaḥ jyōtirasōam-amrutam braḥma bhūr bhuva suvarōm
|
|
Sankalpam kariśya mānasya karmanaḥ nirvignēna parisamāpt yartham ādhau vignēśwara pūjam karishyē.
|
|
āsanā pūjai
prithvī tvayā
dhṛitā-lōkā
dēvi
tvam
viṣṇu-nādhritā
|
|
āthma pujai
ātmanē namaḥ antarātmanē namaḥ jīvātmanē namaḥ, paramātmanē namaḥ
dehō dēvālayaḥ prōktaḥ jīvō dēva sanāthanaḥ tyajadē agńāna nirmālyam sōham bhāvēna pūjayēt
|
|
ghantā pūjai āgamārtham
tu dēvānām gamanārtham tu rakśasām
Let all the dieties to come, Let all the devil forces run away from here for that I am ringing the bell & I am welcoming my Devata
|
|
Continued with ........ vigneśwara pūjai
Flute Thander Ocean sound Body lifted from ground Body sheavering Tears rolling from whole body The bell ringing bell
|