|
|
auṃ vāk dēvata ṛṣḥ anuṣtup chandaḥ śrī pārvati dēvatā
auṃ dum durghāyai hrudayāya namaḥ auṃ dum durghāyai śirasē swāha auṃ dum durghāyai śikhāyai vaṣat auṃ dum durghāyai kavacāya hum auṃ dum durghāyai nētrābyām vauṣat auṃ dum durghāyai astrāya phat
auṃ dum durghāyai anguṣṭāya namaḥ auṃ dum durghāyai tarjjanāya namaḥ auṃ dum durghāyai madhyamāya namaḥ auṃ dum durghāyai anāmikāya namaḥ auṃ dum durghāyai kaniṣṭikāya namaḥ
auṃ kātyāyanyai vidmahē kanyā kumāryai dhīmahi tannō durgai prachōdayāt
auṃ girijāya vidmahē śivapriyāya dhīmahi tannō durgī prachōdayāt
sindūrāruṇa vigrahām trinayanām māṇikya maulisphurat, tārānāyakaśēkharām smitamukhīm āpīnavakṣōruhām, pāṇibhyāmali pūrṇa ratna jhaṣakam raktōlpalam bivhṛtīm soumyām ratna ghatastha rakta caraṇām dhāyēt parāmambikām
auṃ aim kleem hreem auṃ śakthi maha śakthi śiva śakthi sarwa śakthi
dum durghāyai namaḥ auṃ dum durghāyai namaḥ
ஓம் ஐம் க்லீம் ஸ்ரீ்ம் - ஓம் சக்தி மஹா சக்தி சிவ சக்தி சர்வ சக்தி .....
|
|
avāhana
auṃ śrī pārvati dēvim avāhāyāmi
śrī śrī pārvati dēvatā agacca agacca
Om Aavaahidho Bhava
Om Samshthaabidho Bhava
Om Sannidhaa Pitho Bhava
Om Sanniridhoo Bhava
Om Sam Prashaditho Bhava
34 namas for pushparchana
1. auṃ śrī padāyai namaḥ
2. auṃ śrī mahārājñiyai namaḥ
3. auṃ śrīmat simhāsanēśwaryai namaḥ
4. auṃ cidagni kuṇḍa sambhūtāyai namaḥ
5. auṃ dēvakāryasamudyatā yai namaḥ
6. auṃ udyatbhānusahasrābhāyai namaḥ
7. auṃ caturbāhusamanwitāyai namaḥ
8. auṃ rāgaswarūpapāśāḍhyāyai namaḥ
9. auṃ krōdhākārāṅkuśōjjwalāyai namaḥ
10. auṃ manōrūpēkṣu kōdaṇḍāyai namaḥ
11. auṃ pañcatanmantra sāyakāyai namaḥ
12. auṃ nijāruṇa prabhā pūramajjatāyai namaḥ
13. auṃ brahamāṇda maṇḍalāyai namaḥ
14. auṃ campakāśōka punnāga sougandhika lasat kacāyai namaḥ
15. auṃ kuruvindamaṇi śrēṇīkanat kōtīra maṇḍitāyai yai namaḥ
16. auṃ aṣṭamī candra vibhrāja balika sthala śōbhitā yai namaḥ
17. auṃ mukha candra kalaṅkābha mṛga nābhi viśēṣakāyai namaḥ
18. auṃ vadana smara māngalya gṛha tōraṇa cillikāyai namaḥ
19. auṃ vaktra lakṣmī parīvāha calanmīnābha lōcanāyai namaḥ
20. aum nava cambaka puṣpābha ñasā daṇḍa virājitāyai namaḥ
21. auṃ tārā kānti tiraskāri nāsābharaṇa bhasurāyai namaḥ
22. auṃ kadamba mañjarī kļpta karṇa pūra manōharāyai namaḥ
23. auṃ tāṭaṅga yugalī būta tapanōḍupa maṅdalāyai namaḥ
24. auṃ padmarāga śilādarśa paribhāvi kapōla bhuvāyai namaḥ
25. auṃ nava vidruma bimba śrīnyakkāri radanacchadā yai namaḥ
26. auṃ śuddha vidyāmkura ākāra dyija paṅkti dyayōjjwalāyai namaḥ
27. auṃ karpūra vīdikāmōda samākarṣa digantarāyai namaḥ
28. auṃ nija sallāpa mādhurya vinirbhalsita katcabyayai namaḥ
29. auṃ mandasmita prabhāpūra majjat kāmēśa mānasāyai namaḥ
30. auṃ anākalita sāḍṛśya cubuka śrī virājitāyai namaḥ
31. auṃ kāmēśa baddha māṅgalyasūtra śōbhita kandharāyai namaḥ
32. auṃ kanakāngada kēyūra kamanīya bhujānvitāyai namaḥ
33. auṃ ratnagraivēya cintākalōla muktā phalānvitāyai namaḥ
34. auṃ kāmēśwara prēma ratna maṇi prati paṇa stanyai namaḥ